B 326-26 Khaṇḍakhādya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 326/26
Title: Khaṇḍakhādya
Dimensions: 26.7 x 11 cm x 54 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1207
Remarks:


Reel No. B 326-26 Inventory No. 33607

Title Khaṇḍakhādya

Remarks a commentary Vāsanābhāṣya on Khaṇḍakhādya by Ātmārāma

Author Ātmārāma

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.7 x 11.0 cm

Folios 54

Lines per Folio 9–11

Foliation figures in the middle right-hand margins of verso

Place of Deposit NAK

Accession No. 1/1207

Manuscript Features

foliation up to 80, missing various folios,

Missing foll. 41–59,61–65, 77,

Excerpts

Beginning

–naṃda śailakṣmābhṛ (!) chalīmukhabhuvaḥ kṣitivāsarāḥ syuḥ te vārddharātrikakaratvān | triśatiyutāḥ 15779078001 tais tai rāśikāṃ(2) yadye tāvad bhi yugasāvatai. kiyaṃta iti | atra bhājyabhātakarāśyor (!) yugabhagaṇa sāvanākhyayoḥ parasparaṃ tāvad bhajataṃ kāryaṃ | yāvad ekonā(3)śikha śiṣyate | sāpavarttake rāśis tenobhau rāśi apavarddhitau niraṃsau syātaṃ (!) || (fol. 1r1–3)

End

dinagataśeṣālpayutaṃ vyapadāyuktaṃ dinaṃ dinārddhaṃ hataṃ |

aṃgulali(11)ptā viruṣair yavaudarair aṃgulaṃ ṣaḍbhiḥ |

grāhyadināsya caṃdragrahaṇe caṃdradinasyā caṃdravahuvīsvalpāṃtaratvāc ca tadupakṣa ravirātreḥ ravigrahāstara vidita /// (fol. 80v10–11)

Colophon

iti paṃḍitamahādevātmajāmaśarmaviracite khaṇḍakhādyakavāsanābhāṣye tripraśnādhikāras tritīyaḥ (!) || ❁ || (fol. 73v4)

Microfilm Details

Reel No. B 326/26

Date of Filming 20-07-1972

Exposures 55

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 10-09-2004

Bibliography